Download Shri Vishnu Panchayudha Stotram Sanskrit PDF
You can download the Shri Vishnu Panchayudha Stotram Sanskrit PDF for free using the direct download link given at the bottom of this article.
File name | Shri Vishnu Panchayudha Stotram Sanskrit PDF |
No. of Pages | 3 |
File size | 439 KB |
Date Added | Dec 29, 2022 |
Category | Religion |
Language | Sanskrit |
Source/Credits | Drive Files |
Shri Vishnu Panchayudha Stotram Overview
Panchayudha of Lord Vishnu are the five divine weapons used by Vishnu. There is also a famous Panchayudha Stotram which is chanted for all kinds of protection. It is highly beneficial to people suffering from phobias. the five weapons of Lord Vishnu, the Panchayudha- namely Sudarshana Chakra, Pancha Janya Shankha (Conch), Kaumodaki or Gada, Nandakam or Sword, and Sarangam or Bow. Of the five weapons, Sudarshana Chakra and Gada were made by Vishwakarma, Saranga by Lord Brahma, and Shankha was obtained by Lord Krishna after killing Asura Panchaja.
श्री विष्णु पञ्चायुध स्तोत्रम्
स्फुरत्सहस्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम् ।
सुरद्विषां प्राणविनाशि विष्णोश्चक्रं सदाऽहं शरणं प्रपद्ये ॥ १॥
विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटिशुभ्रं शङ्खं सदाऽहं शरणं प्रपद्ये ॥ २॥
हिरण्मयीं मेरुसमानसारां कौमोदकीं दैत्यकुलैकहन्त्रीम् ।
वैकुण्ठवामाग्रकराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥ ३॥
रक्षोऽसुराणां कठिनोग्रकण्ठच्छेदक्षरच्छोणितदिग्धधाराम् ।
तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये ॥ ४॥
यज्ज्यानिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः ।
भवन्ति दैत्याशनिबाणवल्लिः शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ ५॥
इमं हरेः पञ्चमहायुधानां स्तवं पठेद्योऽनुदिनं प्रभाते । var पठेद्योसुदिनं
समस्तदुःखानि भयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति ॥ ६॥
वनेरणे शत्रुजलाग्निमध्ये यदृच्छयापत्सु महाभयेषु ।
इदं पठन् स्तोत्रमनाकुलात्मा सुखी भवेत्तत्कृतसर्वरक्षः ॥ ७॥
यच्चक्रशङ्खं गदखड्गशार्ङ्गिणं
पीताम्बरं कौस्तुभवत्सलाञ्छितम् ।
श्रिया समेतोज्ज्वलशोभिताङ्गं
विष्णुं सदाऽहं शरणं प्रपद्ये ॥ ८॥
जले रक्षतु वाराहः स्थलेरक्षतु वामनः ।
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥
इति श्रीविष्णु पञ्चायुधस्तोत्रम् ।