Download Lingashtakam Sanskrit PDF
You can download the Lingashtakam Sanskrit PDF for free using the direct download link given at the bottom of this article.
File name | Lingashtakam Sanskrit PDF |
No. of Pages | 4 |
File size | 71 KB |
Date Added | Jan 7, 2023 |
Category | Religion |
Language | Sanskrit |
Source/Credits | Drive Files |
Overview of Lingashtakam
Lingashtakam Stotram PDF Lord is a Shiva mantra, each verse of this mantra describes the glory of Shiva-linga in Sanskrit and also explains its greatness in detail. It is included in the list of most popular mantras of Lord Shiva, along with Shiva Panchakshari Mantras.
Shiva linga is considered to be the embodiment of Lord Shiva. It is believed that if a person recites this super powerful Lingashtakam Stotra along with offering water and Bel leaves to Shiva linga, then no matter how difficult the time may be, he gets the solution of every problem and he will be free from troubles in no time. goes. It is believed that by reading this, Shiva is very pleased and showers special blessings. The deities themselves also praise Shiva with this stotra.
॥ लिङ्गाष्टकं॥
ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम्।
जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥ १॥
देवमुनिप्रवरार्चितलिङ्गं कामदहम् करुणाकर लिङ्गम्।
रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ २॥
सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम्।
सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ३॥
कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टित शोभित लिङ्गम्।
दक्षसुयज्ञविनाशन लिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ४॥
कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम्।
सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ५॥
देवगणार्चित सेवितलिङ्गं भावैर्भक्तिभिरेव च लिङ्गम्।
दिनकरकोटिप्रभाकरलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ६॥
अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम्।
अष्टदरिद्रविनाशनलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ७॥ (विनाशित)
सुरगुरुसुरवरपूजित लिङ्गं सुरवनपुष्प सदार्चित लिङ्गम्।
परात्परं परमात्मक लिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ८॥
लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥
॥ ॐ तत् सत् ॥